Declension table of ?avyavacchinna

Deva

NeuterSingularDualPlural
Nominativeavyavacchinnam avyavacchinne avyavacchinnāni
Vocativeavyavacchinna avyavacchinne avyavacchinnāni
Accusativeavyavacchinnam avyavacchinne avyavacchinnāni
Instrumentalavyavacchinnena avyavacchinnābhyām avyavacchinnaiḥ
Dativeavyavacchinnāya avyavacchinnābhyām avyavacchinnebhyaḥ
Ablativeavyavacchinnāt avyavacchinnābhyām avyavacchinnebhyaḥ
Genitiveavyavacchinnasya avyavacchinnayoḥ avyavacchinnānām
Locativeavyavacchinne avyavacchinnayoḥ avyavacchinneṣu

Compound avyavacchinna -

Adverb -avyavacchinnam -avyavacchinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria