Declension table of ?avyavāya

Deva

MasculineSingularDualPlural
Nominativeavyavāyaḥ avyavāyau avyavāyāḥ
Vocativeavyavāya avyavāyau avyavāyāḥ
Accusativeavyavāyam avyavāyau avyavāyān
Instrumentalavyavāyena avyavāyābhyām avyavāyaiḥ avyavāyebhiḥ
Dativeavyavāyāya avyavāyābhyām avyavāyebhyaḥ
Ablativeavyavāyāt avyavāyābhyām avyavāyebhyaḥ
Genitiveavyavāyasya avyavāyayoḥ avyavāyānām
Locativeavyavāye avyavāyayoḥ avyavāyeṣu

Compound avyavāya -

Adverb -avyavāyam -avyavāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria