Declension table of ?avyatikīrṇa

Deva

MasculineSingularDualPlural
Nominativeavyatikīrṇaḥ avyatikīrṇau avyatikīrṇāḥ
Vocativeavyatikīrṇa avyatikīrṇau avyatikīrṇāḥ
Accusativeavyatikīrṇam avyatikīrṇau avyatikīrṇān
Instrumentalavyatikīrṇena avyatikīrṇābhyām avyatikīrṇaiḥ avyatikīrṇebhiḥ
Dativeavyatikīrṇāya avyatikīrṇābhyām avyatikīrṇebhyaḥ
Ablativeavyatikīrṇāt avyatikīrṇābhyām avyatikīrṇebhyaḥ
Genitiveavyatikīrṇasya avyatikīrṇayoḥ avyatikīrṇānām
Locativeavyatikīrṇe avyatikīrṇayoḥ avyatikīrṇeṣu

Compound avyatikīrṇa -

Adverb -avyatikīrṇam -avyatikīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria