Declension table of ?avyathya

Deva

NeuterSingularDualPlural
Nominativeavyathyam avyathye avyathyāni
Vocativeavyathya avyathye avyathyāni
Accusativeavyathyam avyathye avyathyāni
Instrumentalavyathyena avyathyābhyām avyathyaiḥ
Dativeavyathyāya avyathyābhyām avyathyebhyaḥ
Ablativeavyathyāt avyathyābhyām avyathyebhyaḥ
Genitiveavyathyasya avyathyayoḥ avyathyānām
Locativeavyathye avyathyayoḥ avyathyeṣu

Compound avyathya -

Adverb -avyathyam -avyathyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria