Declension table of ?avyathiṣī

Deva

FeminineSingularDualPlural
Nominativeavyathiṣī avyathiṣyau avyathiṣyaḥ
Vocativeavyathiṣi avyathiṣyau avyathiṣyaḥ
Accusativeavyathiṣīm avyathiṣyau avyathiṣīḥ
Instrumentalavyathiṣyā avyathiṣībhyām avyathiṣībhiḥ
Dativeavyathiṣyai avyathiṣībhyām avyathiṣībhyaḥ
Ablativeavyathiṣyāḥ avyathiṣībhyām avyathiṣībhyaḥ
Genitiveavyathiṣyāḥ avyathiṣyoḥ avyathiṣīṇām
Locativeavyathiṣyām avyathiṣyoḥ avyathiṣīṣu

Compound avyathiṣi - avyathiṣī -

Adverb -avyathiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria