Declension table of ?avyathi

Deva

MasculineSingularDualPlural
Nominativeavyathiḥ avyathī avyathayaḥ
Vocativeavyathe avyathī avyathayaḥ
Accusativeavyathim avyathī avyathīn
Instrumentalavyathinā avyathibhyām avyathibhiḥ
Dativeavyathaye avyathibhyām avyathibhyaḥ
Ablativeavyatheḥ avyathibhyām avyathibhyaḥ
Genitiveavyatheḥ avyathyoḥ avyathīnām
Locativeavyathau avyathyoḥ avyathiṣu

Compound avyathi -

Adverb -avyathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria