Declension table of ?avyathi

Deva

FeminineSingularDualPlural
Nominativeavyathiḥ avyathī avyathayaḥ
Vocativeavyathe avyathī avyathayaḥ
Accusativeavyathim avyathī avyathīḥ
Instrumentalavyathyā avyathibhyām avyathibhiḥ
Dativeavyathyai avyathaye avyathibhyām avyathibhyaḥ
Ablativeavyathyāḥ avyatheḥ avyathibhyām avyathibhyaḥ
Genitiveavyathyāḥ avyatheḥ avyathyoḥ avyathīnām
Locativeavyathyām avyathau avyathyoḥ avyathiṣu

Compound avyathi -

Adverb -avyathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria