Declension table of ?avyatha

Deva

MasculineSingularDualPlural
Nominativeavyathaḥ avyathau avyathāḥ
Vocativeavyatha avyathau avyathāḥ
Accusativeavyatham avyathau avyathān
Instrumentalavyathena avyathābhyām avyathaiḥ avyathebhiḥ
Dativeavyathāya avyathābhyām avyathebhyaḥ
Ablativeavyathāt avyathābhyām avyathebhyaḥ
Genitiveavyathasya avyathayoḥ avyathānām
Locativeavyathe avyathayoḥ avyatheṣu

Compound avyatha -

Adverb -avyatham -avyathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria