Declension table of ?avyatā

Deva

FeminineSingularDualPlural
Nominativeavyatā avyate avyatāḥ
Vocativeavyate avyate avyatāḥ
Accusativeavyatām avyate avyatāḥ
Instrumentalavyatayā avyatābhyām avyatābhiḥ
Dativeavyatāyai avyatābhyām avyatābhyaḥ
Ablativeavyatāyāḥ avyatābhyām avyatābhyaḥ
Genitiveavyatāyāḥ avyatayoḥ avyatānām
Locativeavyatāyām avyatayoḥ avyatāsu

Adverb -avyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria