Declension table of ?avyat

Deva

NeuterSingularDualPlural
Nominativeavyat avyantī avyatī avyanti
Vocativeavyat avyantī avyatī avyanti
Accusativeavyat avyantī avyatī avyanti
Instrumentalavyatā avyadbhyām avyadbhiḥ
Dativeavyate avyadbhyām avyadbhyaḥ
Ablativeavyataḥ avyadbhyām avyadbhyaḥ
Genitiveavyataḥ avyatoḥ avyatām
Locativeavyati avyatoḥ avyatsu

Adverb -avyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria