Declension table of ?avyasta

Deva

MasculineSingularDualPlural
Nominativeavyastaḥ avyastau avyastāḥ
Vocativeavyasta avyastau avyastāḥ
Accusativeavyastam avyastau avyastān
Instrumentalavyastena avyastābhyām avyastaiḥ avyastebhiḥ
Dativeavyastāya avyastābhyām avyastebhyaḥ
Ablativeavyastāt avyastābhyām avyastebhyaḥ
Genitiveavyastasya avyastayoḥ avyastānām
Locativeavyaste avyastayoḥ avyasteṣu

Compound avyasta -

Adverb -avyastam -avyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria