Declension table of ?avyapeta

Deva

MasculineSingularDualPlural
Nominativeavyapetaḥ avyapetau avyapetāḥ
Vocativeavyapeta avyapetau avyapetāḥ
Accusativeavyapetam avyapetau avyapetān
Instrumentalavyapetena avyapetābhyām avyapetaiḥ avyapetebhiḥ
Dativeavyapetāya avyapetābhyām avyapetebhyaḥ
Ablativeavyapetāt avyapetābhyām avyapetebhyaḥ
Genitiveavyapetasya avyapetayoḥ avyapetānām
Locativeavyapete avyapetayoḥ avyapeteṣu

Compound avyapeta -

Adverb -avyapetam -avyapetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria