Declension table of ?avyapadeśarūpin

Deva

MasculineSingularDualPlural
Nominativeavyapadeśarūpī avyapadeśarūpiṇau avyapadeśarūpiṇaḥ
Vocativeavyapadeśarūpin avyapadeśarūpiṇau avyapadeśarūpiṇaḥ
Accusativeavyapadeśarūpiṇam avyapadeśarūpiṇau avyapadeśarūpiṇaḥ
Instrumentalavyapadeśarūpiṇā avyapadeśarūpibhyām avyapadeśarūpibhiḥ
Dativeavyapadeśarūpiṇe avyapadeśarūpibhyām avyapadeśarūpibhyaḥ
Ablativeavyapadeśarūpiṇaḥ avyapadeśarūpibhyām avyapadeśarūpibhyaḥ
Genitiveavyapadeśarūpiṇaḥ avyapadeśarūpiṇoḥ avyapadeśarūpiṇām
Locativeavyapadeśarūpiṇi avyapadeśarūpiṇoḥ avyapadeśarūpiṣu

Compound avyapadeśarūpi -

Adverb -avyapadeśarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria