Declension table of ?avyaktavyaktā

Deva

FeminineSingularDualPlural
Nominativeavyaktavyaktā avyaktavyakte avyaktavyaktāḥ
Vocativeavyaktavyakte avyaktavyakte avyaktavyaktāḥ
Accusativeavyaktavyaktām avyaktavyakte avyaktavyaktāḥ
Instrumentalavyaktavyaktayā avyaktavyaktābhyām avyaktavyaktābhiḥ
Dativeavyaktavyaktāyai avyaktavyaktābhyām avyaktavyaktābhyaḥ
Ablativeavyaktavyaktāyāḥ avyaktavyaktābhyām avyaktavyaktābhyaḥ
Genitiveavyaktavyaktāyāḥ avyaktavyaktayoḥ avyaktavyaktānām
Locativeavyaktavyaktāyām avyaktavyaktayoḥ avyaktavyaktāsu

Adverb -avyaktavyaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria