Declension table of ?avyaktarāga

Deva

MasculineSingularDualPlural
Nominativeavyaktarāgaḥ avyaktarāgau avyaktarāgāḥ
Vocativeavyaktarāga avyaktarāgau avyaktarāgāḥ
Accusativeavyaktarāgam avyaktarāgau avyaktarāgān
Instrumentalavyaktarāgeṇa avyaktarāgābhyām avyaktarāgaiḥ avyaktarāgebhiḥ
Dativeavyaktarāgāya avyaktarāgābhyām avyaktarāgebhyaḥ
Ablativeavyaktarāgāt avyaktarāgābhyām avyaktarāgebhyaḥ
Genitiveavyaktarāgasya avyaktarāgayoḥ avyaktarāgāṇām
Locativeavyaktarāge avyaktarāgayoḥ avyaktarāgeṣu

Compound avyaktarāga -

Adverb -avyaktarāgam -avyaktarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria