Declension table of ?avyaktapadā

Deva

FeminineSingularDualPlural
Nominativeavyaktapadā avyaktapade avyaktapadāḥ
Vocativeavyaktapade avyaktapade avyaktapadāḥ
Accusativeavyaktapadām avyaktapade avyaktapadāḥ
Instrumentalavyaktapadayā avyaktapadābhyām avyaktapadābhiḥ
Dativeavyaktapadāyai avyaktapadābhyām avyaktapadābhyaḥ
Ablativeavyaktapadāyāḥ avyaktapadābhyām avyaktapadābhyaḥ
Genitiveavyaktapadāyāḥ avyaktapadayoḥ avyaktapadānām
Locativeavyaktapadāyām avyaktapadayoḥ avyaktapadāsu

Adverb -avyaktapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria