Declension table of ?avyaktapada

Deva

MasculineSingularDualPlural
Nominativeavyaktapadaḥ avyaktapadau avyaktapadāḥ
Vocativeavyaktapada avyaktapadau avyaktapadāḥ
Accusativeavyaktapadam avyaktapadau avyaktapadān
Instrumentalavyaktapadena avyaktapadābhyām avyaktapadaiḥ avyaktapadebhiḥ
Dativeavyaktapadāya avyaktapadābhyām avyaktapadebhyaḥ
Ablativeavyaktapadāt avyaktapadābhyām avyaktapadebhyaḥ
Genitiveavyaktapadasya avyaktapadayoḥ avyaktapadānām
Locativeavyaktapade avyaktapadayoḥ avyaktapadeṣu

Compound avyaktapada -

Adverb -avyaktapadam -avyaktapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria