Declension table of ?avyaktanirmāṇā

Deva

FeminineSingularDualPlural
Nominativeavyaktanirmāṇā avyaktanirmāṇe avyaktanirmāṇāḥ
Vocativeavyaktanirmāṇe avyaktanirmāṇe avyaktanirmāṇāḥ
Accusativeavyaktanirmāṇām avyaktanirmāṇe avyaktanirmāṇāḥ
Instrumentalavyaktanirmāṇayā avyaktanirmāṇābhyām avyaktanirmāṇābhiḥ
Dativeavyaktanirmāṇāyai avyaktanirmāṇābhyām avyaktanirmāṇābhyaḥ
Ablativeavyaktanirmāṇāyāḥ avyaktanirmāṇābhyām avyaktanirmāṇābhyaḥ
Genitiveavyaktanirmāṇāyāḥ avyaktanirmāṇayoḥ avyaktanirmāṇānām
Locativeavyaktanirmāṇāyām avyaktanirmāṇayoḥ avyaktanirmāṇāsu

Adverb -avyaktanirmāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria