Declension table of ?avyaktanirmāṇa

Deva

NeuterSingularDualPlural
Nominativeavyaktanirmāṇam avyaktanirmāṇe avyaktanirmāṇāni
Vocativeavyaktanirmāṇa avyaktanirmāṇe avyaktanirmāṇāni
Accusativeavyaktanirmāṇam avyaktanirmāṇe avyaktanirmāṇāni
Instrumentalavyaktanirmāṇena avyaktanirmāṇābhyām avyaktanirmāṇaiḥ
Dativeavyaktanirmāṇāya avyaktanirmāṇābhyām avyaktanirmāṇebhyaḥ
Ablativeavyaktanirmāṇāt avyaktanirmāṇābhyām avyaktanirmāṇebhyaḥ
Genitiveavyaktanirmāṇasya avyaktanirmāṇayoḥ avyaktanirmāṇānām
Locativeavyaktanirmāṇe avyaktanirmāṇayoḥ avyaktanirmāṇeṣu

Compound avyaktanirmāṇa -

Adverb -avyaktanirmāṇam -avyaktanirmāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria