Declension table of ?avyaktanirmāṇa

Deva

MasculineSingularDualPlural
Nominativeavyaktanirmāṇaḥ avyaktanirmāṇau avyaktanirmāṇāḥ
Vocativeavyaktanirmāṇa avyaktanirmāṇau avyaktanirmāṇāḥ
Accusativeavyaktanirmāṇam avyaktanirmāṇau avyaktanirmāṇān
Instrumentalavyaktanirmāṇena avyaktanirmāṇābhyām avyaktanirmāṇaiḥ avyaktanirmāṇebhiḥ
Dativeavyaktanirmāṇāya avyaktanirmāṇābhyām avyaktanirmāṇebhyaḥ
Ablativeavyaktanirmāṇāt avyaktanirmāṇābhyām avyaktanirmāṇebhyaḥ
Genitiveavyaktanirmāṇasya avyaktanirmāṇayoḥ avyaktanirmāṇānām
Locativeavyaktanirmāṇe avyaktanirmāṇayoḥ avyaktanirmāṇeṣu

Compound avyaktanirmāṇa -

Adverb -avyaktanirmāṇam -avyaktanirmāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria