Declension table of ?avyaktagaṇita

Deva

NeuterSingularDualPlural
Nominativeavyaktagaṇitam avyaktagaṇite avyaktagaṇitāni
Vocativeavyaktagaṇita avyaktagaṇite avyaktagaṇitāni
Accusativeavyaktagaṇitam avyaktagaṇite avyaktagaṇitāni
Instrumentalavyaktagaṇitena avyaktagaṇitābhyām avyaktagaṇitaiḥ
Dativeavyaktagaṇitāya avyaktagaṇitābhyām avyaktagaṇitebhyaḥ
Ablativeavyaktagaṇitāt avyaktagaṇitābhyām avyaktagaṇitebhyaḥ
Genitiveavyaktagaṇitasya avyaktagaṇitayoḥ avyaktagaṇitānām
Locativeavyaktagaṇite avyaktagaṇitayoḥ avyaktagaṇiteṣu

Compound avyaktagaṇita -

Adverb -avyaktagaṇitam -avyaktagaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria