Declension table of ?avyaktabhāṣin

Deva

NeuterSingularDualPlural
Nominativeavyaktabhāṣi avyaktabhāṣiṇī avyaktabhāṣīṇi
Vocativeavyaktabhāṣin avyaktabhāṣi avyaktabhāṣiṇī avyaktabhāṣīṇi
Accusativeavyaktabhāṣi avyaktabhāṣiṇī avyaktabhāṣīṇi
Instrumentalavyaktabhāṣiṇā avyaktabhāṣibhyām avyaktabhāṣibhiḥ
Dativeavyaktabhāṣiṇe avyaktabhāṣibhyām avyaktabhāṣibhyaḥ
Ablativeavyaktabhāṣiṇaḥ avyaktabhāṣibhyām avyaktabhāṣibhyaḥ
Genitiveavyaktabhāṣiṇaḥ avyaktabhāṣiṇoḥ avyaktabhāṣiṇām
Locativeavyaktabhāṣiṇi avyaktabhāṣiṇoḥ avyaktabhāṣiṣu

Compound avyaktabhāṣi -

Adverb -avyaktabhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria