Declension table of ?avyaktabhāṣin

Deva

MasculineSingularDualPlural
Nominativeavyaktabhāṣī avyaktabhāṣiṇau avyaktabhāṣiṇaḥ
Vocativeavyaktabhāṣin avyaktabhāṣiṇau avyaktabhāṣiṇaḥ
Accusativeavyaktabhāṣiṇam avyaktabhāṣiṇau avyaktabhāṣiṇaḥ
Instrumentalavyaktabhāṣiṇā avyaktabhāṣibhyām avyaktabhāṣibhiḥ
Dativeavyaktabhāṣiṇe avyaktabhāṣibhyām avyaktabhāṣibhyaḥ
Ablativeavyaktabhāṣiṇaḥ avyaktabhāṣibhyām avyaktabhāṣibhyaḥ
Genitiveavyaktabhāṣiṇaḥ avyaktabhāṣiṇoḥ avyaktabhāṣiṇām
Locativeavyaktabhāṣiṇi avyaktabhāṣiṇoḥ avyaktabhāṣiṣu

Compound avyaktabhāṣi -

Adverb -avyaktabhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria