Declension table of ?avyaktabhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativeavyaktabhāṣiṇī avyaktabhāṣiṇyau avyaktabhāṣiṇyaḥ
Vocativeavyaktabhāṣiṇi avyaktabhāṣiṇyau avyaktabhāṣiṇyaḥ
Accusativeavyaktabhāṣiṇīm avyaktabhāṣiṇyau avyaktabhāṣiṇīḥ
Instrumentalavyaktabhāṣiṇyā avyaktabhāṣiṇībhyām avyaktabhāṣiṇībhiḥ
Dativeavyaktabhāṣiṇyai avyaktabhāṣiṇībhyām avyaktabhāṣiṇībhyaḥ
Ablativeavyaktabhāṣiṇyāḥ avyaktabhāṣiṇībhyām avyaktabhāṣiṇībhyaḥ
Genitiveavyaktabhāṣiṇyāḥ avyaktabhāṣiṇyoḥ avyaktabhāṣiṇīnām
Locativeavyaktabhāṣiṇyām avyaktabhāṣiṇyoḥ avyaktabhāṣiṇīṣu

Compound avyaktabhāṣiṇi - avyaktabhāṣiṇī -

Adverb -avyaktabhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria