Declension table of ?avyaṅgatā

Deva

FeminineSingularDualPlural
Nominativeavyaṅgatā avyaṅgate avyaṅgatāḥ
Vocativeavyaṅgate avyaṅgate avyaṅgatāḥ
Accusativeavyaṅgatām avyaṅgate avyaṅgatāḥ
Instrumentalavyaṅgatayā avyaṅgatābhyām avyaṅgatābhiḥ
Dativeavyaṅgatāyai avyaṅgatābhyām avyaṅgatābhyaḥ
Ablativeavyaṅgatāyāḥ avyaṅgatābhyām avyaṅgatābhyaḥ
Genitiveavyaṅgatāyāḥ avyaṅgatayoḥ avyaṅgatānām
Locativeavyaṅgatāyām avyaṅgatayoḥ avyaṅgatāsu

Adverb -avyaṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria