Declension table of ?avyaṅgā

Deva

FeminineSingularDualPlural
Nominativeavyaṅgā avyaṅge avyaṅgāḥ
Vocativeavyaṅge avyaṅge avyaṅgāḥ
Accusativeavyaṅgām avyaṅge avyaṅgāḥ
Instrumentalavyaṅgayā avyaṅgābhyām avyaṅgābhiḥ
Dativeavyaṅgāyai avyaṅgābhyām avyaṅgābhyaḥ
Ablativeavyaṅgāyāḥ avyaṅgābhyām avyaṅgābhyaḥ
Genitiveavyaṅgāyāḥ avyaṅgayoḥ avyaṅgānām
Locativeavyaṅgāyām avyaṅgayoḥ avyaṅgāsu

Adverb -avyaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria