Declension table of ?avyaṅga

Deva

NeuterSingularDualPlural
Nominativeavyaṅgam avyaṅge avyaṅgāni
Vocativeavyaṅga avyaṅge avyaṅgāni
Accusativeavyaṅgam avyaṅge avyaṅgāni
Instrumentalavyaṅgena avyaṅgābhyām avyaṅgaiḥ
Dativeavyaṅgāya avyaṅgābhyām avyaṅgebhyaḥ
Ablativeavyaṅgāt avyaṅgābhyām avyaṅgebhyaḥ
Genitiveavyaṅgasya avyaṅgayoḥ avyaṅgānām
Locativeavyaṅge avyaṅgayoḥ avyaṅgeṣu

Compound avyaṅga -

Adverb -avyaṅgam -avyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria