Declension table of ?avyaṅga

Deva

MasculineSingularDualPlural
Nominativeavyaṅgaḥ avyaṅgau avyaṅgāḥ
Vocativeavyaṅga avyaṅgau avyaṅgāḥ
Accusativeavyaṅgam avyaṅgau avyaṅgān
Instrumentalavyaṅgena avyaṅgābhyām avyaṅgaiḥ avyaṅgebhiḥ
Dativeavyaṅgāya avyaṅgābhyām avyaṅgebhyaḥ
Ablativeavyaṅgāt avyaṅgābhyām avyaṅgebhyaḥ
Genitiveavyaṅgasya avyaṅgayoḥ avyaṅgānām
Locativeavyaṅge avyaṅgayoḥ avyaṅgeṣu

Compound avyaṅga -

Adverb -avyaṅgam -avyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria