Declension table of avyabhicārin

Deva

MasculineSingularDualPlural
Nominativeavyabhicārī avyabhicāriṇau avyabhicāriṇaḥ
Vocativeavyabhicārin avyabhicāriṇau avyabhicāriṇaḥ
Accusativeavyabhicāriṇam avyabhicāriṇau avyabhicāriṇaḥ
Instrumentalavyabhicāriṇā avyabhicāribhyām avyabhicāribhiḥ
Dativeavyabhicāriṇe avyabhicāribhyām avyabhicāribhyaḥ
Ablativeavyabhicāriṇaḥ avyabhicāribhyām avyabhicāribhyaḥ
Genitiveavyabhicāriṇaḥ avyabhicāriṇoḥ avyabhicāriṇām
Locativeavyabhicāriṇi avyabhicāriṇoḥ avyabhicāriṣu

Compound avyabhicāri -

Adverb -avyabhicāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria