Declension table of avyabhicāravat

Deva

NeuterSingularDualPlural
Nominativeavyabhicāravat avyabhicāravantī avyabhicāravatī avyabhicāravanti
Vocativeavyabhicāravat avyabhicāravantī avyabhicāravatī avyabhicāravanti
Accusativeavyabhicāravat avyabhicāravantī avyabhicāravatī avyabhicāravanti
Instrumentalavyabhicāravatā avyabhicāravadbhyām avyabhicāravadbhiḥ
Dativeavyabhicāravate avyabhicāravadbhyām avyabhicāravadbhyaḥ
Ablativeavyabhicāravataḥ avyabhicāravadbhyām avyabhicāravadbhyaḥ
Genitiveavyabhicāravataḥ avyabhicāravatoḥ avyabhicāravatām
Locativeavyabhicāravati avyabhicāravatoḥ avyabhicāravatsu

Adverb -avyabhicāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria