Declension table of ?avyāyāma

Deva

MasculineSingularDualPlural
Nominativeavyāyāmaḥ avyāyāmau avyāyāmāḥ
Vocativeavyāyāma avyāyāmau avyāyāmāḥ
Accusativeavyāyāmam avyāyāmau avyāyāmān
Instrumentalavyāyāmena avyāyāmābhyām avyāyāmaiḥ avyāyāmebhiḥ
Dativeavyāyāmāya avyāyāmābhyām avyāyāmebhyaḥ
Ablativeavyāyāmāt avyāyāmābhyām avyāyāmebhyaḥ
Genitiveavyāyāmasya avyāyāmayoḥ avyāyāmānām
Locativeavyāyāme avyāyāmayoḥ avyāyāmeṣu

Compound avyāyāma -

Adverb -avyāyāmam -avyāyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria