Declension table of ?avyāvartanīya

Deva

NeuterSingularDualPlural
Nominativeavyāvartanīyam avyāvartanīye avyāvartanīyāni
Vocativeavyāvartanīya avyāvartanīye avyāvartanīyāni
Accusativeavyāvartanīyam avyāvartanīye avyāvartanīyāni
Instrumentalavyāvartanīyena avyāvartanīyābhyām avyāvartanīyaiḥ
Dativeavyāvartanīyāya avyāvartanīyābhyām avyāvartanīyebhyaḥ
Ablativeavyāvartanīyāt avyāvartanīyābhyām avyāvartanīyebhyaḥ
Genitiveavyāvartanīyasya avyāvartanīyayoḥ avyāvartanīyānām
Locativeavyāvartanīye avyāvartanīyayoḥ avyāvartanīyeṣu

Compound avyāvartanīya -

Adverb -avyāvartanīyam -avyāvartanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria