Declension table of ?avyāvartanīya

Deva

MasculineSingularDualPlural
Nominativeavyāvartanīyaḥ avyāvartanīyau avyāvartanīyāḥ
Vocativeavyāvartanīya avyāvartanīyau avyāvartanīyāḥ
Accusativeavyāvartanīyam avyāvartanīyau avyāvartanīyān
Instrumentalavyāvartanīyena avyāvartanīyābhyām avyāvartanīyaiḥ avyāvartanīyebhiḥ
Dativeavyāvartanīyāya avyāvartanīyābhyām avyāvartanīyebhyaḥ
Ablativeavyāvartanīyāt avyāvartanīyābhyām avyāvartanīyebhyaḥ
Genitiveavyāvartanīyasya avyāvartanīyayoḥ avyāvartanīyānām
Locativeavyāvartanīye avyāvartanīyayoḥ avyāvartanīyeṣu

Compound avyāvartanīya -

Adverb -avyāvartanīyam -avyāvartanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria