Declension table of ?avyāvṛtti

Deva

FeminineSingularDualPlural
Nominativeavyāvṛttiḥ avyāvṛttī avyāvṛttayaḥ
Vocativeavyāvṛtte avyāvṛttī avyāvṛttayaḥ
Accusativeavyāvṛttim avyāvṛttī avyāvṛttīḥ
Instrumentalavyāvṛttyā avyāvṛttibhyām avyāvṛttibhiḥ
Dativeavyāvṛttyai avyāvṛttaye avyāvṛttibhyām avyāvṛttibhyaḥ
Ablativeavyāvṛttyāḥ avyāvṛtteḥ avyāvṛttibhyām avyāvṛttibhyaḥ
Genitiveavyāvṛttyāḥ avyāvṛtteḥ avyāvṛttyoḥ avyāvṛttīnām
Locativeavyāvṛttyām avyāvṛttau avyāvṛttyoḥ avyāvṛttiṣu

Compound avyāvṛtti -

Adverb -avyāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria