Declension table of ?avyāvṛtta

Deva

NeuterSingularDualPlural
Nominativeavyāvṛttam avyāvṛtte avyāvṛttāni
Vocativeavyāvṛtta avyāvṛtte avyāvṛttāni
Accusativeavyāvṛttam avyāvṛtte avyāvṛttāni
Instrumentalavyāvṛttena avyāvṛttābhyām avyāvṛttaiḥ
Dativeavyāvṛttāya avyāvṛttābhyām avyāvṛttebhyaḥ
Ablativeavyāvṛttāt avyāvṛttābhyām avyāvṛttebhyaḥ
Genitiveavyāvṛttasya avyāvṛttayoḥ avyāvṛttānām
Locativeavyāvṛtte avyāvṛttayoḥ avyāvṛtteṣu

Compound avyāvṛtta -

Adverb -avyāvṛttam -avyāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria