Declension table of ?avyāvṛtta

Deva

MasculineSingularDualPlural
Nominativeavyāvṛttaḥ avyāvṛttau avyāvṛttāḥ
Vocativeavyāvṛtta avyāvṛttau avyāvṛttāḥ
Accusativeavyāvṛttam avyāvṛttau avyāvṛttān
Instrumentalavyāvṛttena avyāvṛttābhyām avyāvṛttaiḥ avyāvṛttebhiḥ
Dativeavyāvṛttāya avyāvṛttābhyām avyāvṛttebhyaḥ
Ablativeavyāvṛttāt avyāvṛttābhyām avyāvṛttebhyaḥ
Genitiveavyāvṛttasya avyāvṛttayoḥ avyāvṛttānām
Locativeavyāvṛtte avyāvṛttayoḥ avyāvṛtteṣu

Compound avyāvṛtta -

Adverb -avyāvṛttam -avyāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria