Declension table of avyāpta

Deva

MasculineSingularDualPlural
Nominativeavyāptaḥ avyāptau avyāptāḥ
Vocativeavyāpta avyāptau avyāptāḥ
Accusativeavyāptam avyāptau avyāptān
Instrumentalavyāptena avyāptābhyām avyāptaiḥ avyāptebhiḥ
Dativeavyāptāya avyāptābhyām avyāptebhyaḥ
Ablativeavyāptāt avyāptābhyām avyāptebhyaḥ
Genitiveavyāptasya avyāptayoḥ avyāptānām
Locativeavyāpte avyāptayoḥ avyāpteṣu

Compound avyāpta -

Adverb -avyāptam -avyāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria