Declension table of ?avyālaceṣṭita

Deva

NeuterSingularDualPlural
Nominativeavyālaceṣṭitam avyālaceṣṭite avyālaceṣṭitāni
Vocativeavyālaceṣṭita avyālaceṣṭite avyālaceṣṭitāni
Accusativeavyālaceṣṭitam avyālaceṣṭite avyālaceṣṭitāni
Instrumentalavyālaceṣṭitena avyālaceṣṭitābhyām avyālaceṣṭitaiḥ
Dativeavyālaceṣṭitāya avyālaceṣṭitābhyām avyālaceṣṭitebhyaḥ
Ablativeavyālaceṣṭitāt avyālaceṣṭitābhyām avyālaceṣṭitebhyaḥ
Genitiveavyālaceṣṭitasya avyālaceṣṭitayoḥ avyālaceṣṭitānām
Locativeavyālaceṣṭite avyālaceṣṭitayoḥ avyālaceṣṭiteṣu

Compound avyālaceṣṭita -

Adverb -avyālaceṣṭitam -avyālaceṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria