Declension table of ?avyālaceṣṭita

Deva

MasculineSingularDualPlural
Nominativeavyālaceṣṭitaḥ avyālaceṣṭitau avyālaceṣṭitāḥ
Vocativeavyālaceṣṭita avyālaceṣṭitau avyālaceṣṭitāḥ
Accusativeavyālaceṣṭitam avyālaceṣṭitau avyālaceṣṭitān
Instrumentalavyālaceṣṭitena avyālaceṣṭitābhyām avyālaceṣṭitaiḥ avyālaceṣṭitebhiḥ
Dativeavyālaceṣṭitāya avyālaceṣṭitābhyām avyālaceṣṭitebhyaḥ
Ablativeavyālaceṣṭitāt avyālaceṣṭitābhyām avyālaceṣṭitebhyaḥ
Genitiveavyālaceṣṭitasya avyālaceṣṭitayoḥ avyālaceṣṭitānām
Locativeavyālaceṣṭite avyālaceṣṭitayoḥ avyālaceṣṭiteṣu

Compound avyālaceṣṭita -

Adverb -avyālaceṣṭitam -avyālaceṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria