Declension table of ?avyākhyeya

Deva

NeuterSingularDualPlural
Nominativeavyākhyeyam avyākhyeye avyākhyeyāni
Vocativeavyākhyeya avyākhyeye avyākhyeyāni
Accusativeavyākhyeyam avyākhyeye avyākhyeyāni
Instrumentalavyākhyeyena avyākhyeyābhyām avyākhyeyaiḥ
Dativeavyākhyeyāya avyākhyeyābhyām avyākhyeyebhyaḥ
Ablativeavyākhyeyāt avyākhyeyābhyām avyākhyeyebhyaḥ
Genitiveavyākhyeyasya avyākhyeyayoḥ avyākhyeyānām
Locativeavyākhyeye avyākhyeyayoḥ avyākhyeyeṣu

Compound avyākhyeya -

Adverb -avyākhyeyam -avyākhyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria