Declension table of ?avyāhata

Deva

NeuterSingularDualPlural
Nominativeavyāhatam avyāhate avyāhatāni
Vocativeavyāhata avyāhate avyāhatāni
Accusativeavyāhatam avyāhate avyāhatāni
Instrumentalavyāhatena avyāhatābhyām avyāhataiḥ
Dativeavyāhatāya avyāhatābhyām avyāhatebhyaḥ
Ablativeavyāhatāt avyāhatābhyām avyāhatebhyaḥ
Genitiveavyāhatasya avyāhatayoḥ avyāhatānām
Locativeavyāhate avyāhatayoḥ avyāhateṣu

Compound avyāhata -

Adverb -avyāhatam -avyāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria