Declension table of ?avyāhata

Deva

MasculineSingularDualPlural
Nominativeavyāhataḥ avyāhatau avyāhatāḥ
Vocativeavyāhata avyāhatau avyāhatāḥ
Accusativeavyāhatam avyāhatau avyāhatān
Instrumentalavyāhatena avyāhatābhyām avyāhataiḥ avyāhatebhiḥ
Dativeavyāhatāya avyāhatābhyām avyāhatebhyaḥ
Ablativeavyāhatāt avyāhatābhyām avyāhatebhyaḥ
Genitiveavyāhatasya avyāhatayoḥ avyāhatānām
Locativeavyāhate avyāhatayoḥ avyāhateṣu

Compound avyāhata -

Adverb -avyāhatam -avyāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria