Declension table of ?avyābādha

Deva

NeuterSingularDualPlural
Nominativeavyābādham avyābādhe avyābādhāni
Vocativeavyābādha avyābādhe avyābādhāni
Accusativeavyābādham avyābādhe avyābādhāni
Instrumentalavyābādhena avyābādhābhyām avyābādhaiḥ
Dativeavyābādhāya avyābādhābhyām avyābādhebhyaḥ
Ablativeavyābādhāt avyābādhābhyām avyābādhebhyaḥ
Genitiveavyābādhasya avyābādhayoḥ avyābādhānām
Locativeavyābādhe avyābādhayoḥ avyābādheṣu

Compound avyābādha -

Adverb -avyābādham -avyābādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria