Declension table of ?avyābādha

Deva

MasculineSingularDualPlural
Nominativeavyābādhaḥ avyābādhau avyābādhāḥ
Vocativeavyābādha avyābādhau avyābādhāḥ
Accusativeavyābādham avyābādhau avyābādhān
Instrumentalavyābādhena avyābādhābhyām avyābādhaiḥ avyābādhebhiḥ
Dativeavyābādhāya avyābādhābhyām avyābādhebhyaḥ
Ablativeavyābādhāt avyābādhābhyām avyābādhebhyaḥ
Genitiveavyābādhasya avyābādhayoḥ avyābādhānām
Locativeavyābādhe avyābādhayoḥ avyābādheṣu

Compound avyābādha -

Adverb -avyābādham -avyābādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria