Declension table of ?avyṛddhā

Deva

FeminineSingularDualPlural
Nominativeavyṛddhā avyṛddhe avyṛddhāḥ
Vocativeavyṛddhe avyṛddhe avyṛddhāḥ
Accusativeavyṛddhām avyṛddhe avyṛddhāḥ
Instrumentalavyṛddhayā avyṛddhābhyām avyṛddhābhiḥ
Dativeavyṛddhāyai avyṛddhābhyām avyṛddhābhyaḥ
Ablativeavyṛddhāyāḥ avyṛddhābhyām avyṛddhābhyaḥ
Genitiveavyṛddhāyāḥ avyṛddhayoḥ avyṛddhānām
Locativeavyṛddhāyām avyṛddhayoḥ avyṛddhāsu

Adverb -avyṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria