Declension table of ?avratya

Deva

NeuterSingularDualPlural
Nominativeavratyam avratye avratyāni
Vocativeavratya avratye avratyāni
Accusativeavratyam avratye avratyāni
Instrumentalavratyena avratyābhyām avratyaiḥ
Dativeavratyāya avratyābhyām avratyebhyaḥ
Ablativeavratyāt avratyābhyām avratyebhyaḥ
Genitiveavratyasya avratyayoḥ avratyānām
Locativeavratye avratyayoḥ avratyeṣu

Compound avratya -

Adverb -avratyam -avratyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria