Declension table of ?avratikā

Deva

FeminineSingularDualPlural
Nominativeavratikā avratike avratikāḥ
Vocativeavratike avratike avratikāḥ
Accusativeavratikām avratike avratikāḥ
Instrumentalavratikayā avratikābhyām avratikābhiḥ
Dativeavratikāyai avratikābhyām avratikābhyaḥ
Ablativeavratikāyāḥ avratikābhyām avratikābhyaḥ
Genitiveavratikāyāḥ avratikayoḥ avratikānām
Locativeavratikāyām avratikayoḥ avratikāsu

Adverb -avratikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria