Declension table of ?avratavat

Deva

MasculineSingularDualPlural
Nominativeavratavān avratavantau avratavantaḥ
Vocativeavratavan avratavantau avratavantaḥ
Accusativeavratavantam avratavantau avratavataḥ
Instrumentalavratavatā avratavadbhyām avratavadbhiḥ
Dativeavratavate avratavadbhyām avratavadbhyaḥ
Ablativeavratavataḥ avratavadbhyām avratavadbhyaḥ
Genitiveavratavataḥ avratavatoḥ avratavatām
Locativeavratavati avratavatoḥ avratavatsu

Compound avratavat -

Adverb -avratavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria