Declension table of ?avratā

Deva

FeminineSingularDualPlural
Nominativeavratā avrate avratāḥ
Vocativeavrate avrate avratāḥ
Accusativeavratām avrate avratāḥ
Instrumentalavratayā avratābhyām avratābhiḥ
Dativeavratāyai avratābhyām avratābhyaḥ
Ablativeavratāyāḥ avratābhyām avratābhyaḥ
Genitiveavratāyāḥ avratayoḥ avratānām
Locativeavratāyām avratayoḥ avratāsu

Adverb -avratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria