Declension table of ?avrata

Deva

MasculineSingularDualPlural
Nominativeavrataḥ avratau avratāḥ
Vocativeavrata avratau avratāḥ
Accusativeavratam avratau avratān
Instrumentalavratena avratābhyām avrataiḥ avratebhiḥ
Dativeavratāya avratābhyām avratebhyaḥ
Ablativeavratāt avratābhyām avratebhyaḥ
Genitiveavratasya avratayoḥ avratānām
Locativeavrate avratayoḥ avrateṣu

Compound avrata -

Adverb -avratam -avratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria